संदेश

अगस्त, 2016 की पोस्ट दिखाई जा रही हैं

मधुराष्टकम्

चित्र
!!!---:मधुराष्टकम् :---!!! ====================== अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ।।१।। वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ।।२।। वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ।।३।। गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् । रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ।।४।। करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् । वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ।।५।। गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा । सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ।।६।। गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् । दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ।।७।। गोपा मधुरा गावो मधुरा यष्टिर्मधुरा मुष्टिर्मधुरा । दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ।।८।। ======================...

राष्ट्रियगीतम्

चित्र
!!!---: राष्ट्रियगीतम् :---!!! ====================== सम्पूर्णविश्वरत्नम् ================= (इदं गीतं "सारे जहाँ से अच्छा हिन्दोस्तां हमारा" लयेन गेयम् ।) "सम्पूर्णविश्वरत्नं खलु भारतं स्वकीयम् । पुष्पं वयं तु सर्वे, खलु देशवाटिकीयम् ।।१।। स्वकीयम्......। सर्वोच्चपर्वतो यो गगनस्य भालचुम्बी । सः सैनिकः सुवीरः प्रहरी च स स्वकीयम् ।।२।। स्वकीयम्.......। क्रोडे सहस्रधाराः प्रवहन्ति यस्य नद्यः । उद्यानमासु पोष्यं , भुवि गौरवं स्वकीयम् ।।३।। स्वकीयम्......। धर्मस्य नास्ति शिक्षा कटुता मिथो विधेया । एके वयं तु देशः, खलु भारतं स्वकीयम् ।।४।। सम्पूर्णविश्वरत्नं खलु भारतं स्वकीयम् ।" ============================== www.vaidiksanskrit.com =============================== हमारे सहयोगी पृष्ठः-- (1.) वैदिक साहित्य हिन्दी में www.facebook.com/vaidiksanskrit (2.) वैदिक साहित्य और छन्द www.facebook.com/vedisanskrit (3.) लौकिक साहित्य हिन्दी में www.facebook.com/laukiksanskrit (4.) संस्कृ...

प्रहेलिका

चित्र
!!!---: प्रहेलिका :---!!! ====================== अवश्यमेव उत्तरं दातव्यम् "कृष्णानना न मार्जारी, द्विजिह्वा न च सर्पिणी । पञ्चभर्त्री न पाञ्चाली, यो जानाति स पण्डितः ।।" मुँह काला है, किन्तु बिल्ली नहीं है, दो जिह्वा हैं किन्तु सर्पिणी नहीं है, पाँच भरण-पोषण करने वाले हैं, किन्तु द्रौपदी नहीं है । जो इसे जानेगा वह पण्डित (विद्वान्) कहलायेगा । ============================== www.vaidiksanskrit.com =============================== हमारे सहयोगी पृष्ठः-- (1.) वैदिक साहित्य हिन्दी में www.facebook.com/vaidiksanskrit (2.) वैदिक साहित्य और छन्द www.facebook.com/vedisanskrit (3.) लौकिक साहित्य हिन्दी में www.facebook.com/laukiksanskrit (4.) संस्कृत निबन्ध www.facebook.com/girvanvani (5.) संस्कृत सीखिए-- www.facebook.com/shishusanskritam (6.) चाणक्य नीति www.facebook.com/chaanakyaneeti (7.) संस्कृत-हिन्दी में कथा www.facebook.com/kathamanzari (8.) संस्कृत-काव्य www.facebook.com/kavyanzali (9.) आयुर्वेद और उपचार www.facebook.com/gyankisima (10.) भार...